वांछित मन्त्र चुनें

दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा । सोमा॑: शु॒क्रा गवा॑शिरः ॥

अंग्रेज़ी लिप्यंतरण

davidyutatyā rucā pariṣṭobhantyā kṛpā | somāḥ śukrā gavāśiraḥ ||

पद पाठ

दवि॑द्युतत्या । रु॒चा । प॒रि॒ऽस्तोभ॑न्त्या । कृ॒पा । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥ ९.६४.२८

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:28 | अष्टक:7» अध्याय:1» वर्ग:41» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:28


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमाः) सर्वोत्पादक (शुक्राः) बलस्वरूप (गवाशिरः) इन्द्रियागोचर परमात्मा (दविद्युतत्या) अपनी उज्ज्वल ज्योति से (रुचा) जो ज्ञानदीप्तिवाली है (परिस्तोभन्त्या) और जो सर्वोपरि शोभावाली है, (कृपा) ऐसी कृपादृष्टि से हमारा कल्याण करें ॥२८॥
भावार्थभाषाः - परमात्मा जिन लोगों पर अपनी कृपादृष्टि करता है, उनका कल्याण अवश्यमेव होता है ॥२८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमाः) सर्वोत्पादकः (शुक्राः) बलस्वरूपः (गवाशिरः) इन्द्रियागोचरः परमात्मा (दविद्युतत्या) स्वोज्ज्वलज्योतिषा (रुचा) ज्ञानदीप्त्या (परिस्तोभन्त्या) सर्वोत्कृष्टशोभमानया (कृपा) एतादृश्या कृपयास्माकं कल्याणं करोतु ॥२८॥